🌻 आज हम आपके लिए संस्कृत में आयु सम्बन्धी वार्तालाप लेकर आएँ हैं, इन वाक्यों को अच्छी तरह समझने का प्रयास करें। 🌻
वार्तालाप - १ 🗣
(१) आपकी उम्र क्या है ?
अनुवाद :- भवताः (भवत्याः) किम् वयः ?
(२) मेरी उम्र ग्यारह वर्ष है ।
अनुवाद :- अहं वयसा एकादशवर्षीयः (एकादशवर्षीया) अस्मि ।
(३) मेरी पत्नी (मेरे पति) की उम्र तीस वर्ष है ।
अनुवाद :- मम पत्नी (मम पतिः) वयसा त्रिंशद्वर्षीया (त्रिंशद्वर्षीयः) ।
(४) आपके पुत्र (आपकी पुत्री) की उम्र क्या है ?
अनुवाद:- भवत्पुत्रस्य (भवत्पुत्र्याः) किम् वयः ?
(५) वह इस वर्ष दस साल का हो जाएगा (की हो जाएगी) ।
अनुवाद :- (क) सः अस्मिन् वर्षे दशवर्षीयः भविष्यति ।(ख) सा अस्मिन् वर्षे दशवर्षीया भविष्यति ।
(६) आपका जन्म किस वर्ष का है ?
अनुवाद :- भवतः (भवत्याः) जन्म कस्मिन् वर्षे अभवत् ?
(७) मैं १९८३ में पैदा हुआ था (पैदा हुई थी) ।
अनुवाद :- अहं त्रयाशीति-उत्तरैकोनविंशतिशततमे (१९८३ तमे) वर्षे जातः (जाता) ।
(८) आप मुझसे तीन साल छोटे (छोटी) हैं ।
अनुवाद :- (क) भवान् मत्तः त्रिभिः वर्षैः कनीयान् ।(ख) भवती मत्तः त्रिभिः वर्षेः कनीयसी ।
(९) आप मुझसे पाँच साल बडे (बडी) हैं ।
अनुवाद :- (क) भवान् मत्तः पञ्चभिः वर्षैः ज्यायान् । (ख) भवती मत्तः पञ्चभिः वर्षैः ज्यायसी ।
(१०) आपका जन्म दिन कब है ?
अनुवाद :- कदा भवतः (भवत्याः) जन्मदिनम् ?
(११) मेरा जन्म दिन १० मार्च को है ।
अनुवाद :- मम जन्मदिनम् दशतमतिथौ मार्चमासे भवति ।
(१२) क्या आप अपना जन्मदिन मनाते (मनाती) है ?
अनुवाद :- किम् भवान् (भवती) स्वकीयम् जन्मदिनसमारोहम् आयोजयति ?
(१३) हाँ, मैं अपना जन्मदिन मनाता (मनाती) हूँ ।
अनुवाद :- आम्, अहं स्वकीयम् जन्मदिनसमारोहम् आयोजयामि।
👉 कृपया अन्य संस्कृत प्रेमियो के साथ भी शेयर करें।
🙏 धन्यवाद 🙏
0 टिप्पणियाँ