एकवचनम् - बहुवचनम्
बालक: - बालका:
स: - ते
एष: - एते
क: - के
बालिका - बालिका:
सा - ता:
एषा - एता:
का - का:
तत् - तानि
एतत् - एतानि
किम् - कानि
भवान् - भवन्त:
भवती - भवत्य:
अहं - वयं
मम - अस्माकं
एकवचनम् - बहुवचनम्
शिक्षक: - शिक्षका:
गायक: - गायका:
आरक्षक: - आरक्षका:
चमस: - चमसा:
सुधाखण्ड: - सुधाखण्डा:
चषक: - चषका:
उत्पीठिका - उत्पीठिका:
छुरिका - छुरिका:
पेटिका - पेटिका:
लेखनी - लेखन्य:
दूरवाणी - दूरवाण्य:
कूपी - कूप्य:
युतकम् - युतकानि
पादत्राणम् - पादत्राणानि
उरुकम् - उरुकाणि
ध्वनियन्त्रम् - ध्वनियन्त्राणि
एकवचनम् - बहुवचनम्
स: शिक्षक: - ते शिक्षका:
एष: गायक: - एते गायका:
क: चिकित्सक:? - के चिकित्सका:?
सा लेखिका - ता: लेखिका:
एषा नायिका - एता: नायिका:
का पाचिका? - का: पाचिका:
अहं अध्यापक: - वयम् अध्यापका:
तत् फलानि - तानि फलानि
एतत् पुष्पम् - एतानि पुष्पाणि
किं युतकम्? - कानि युतकानि
बहुवचने प्रयोगं कुर्वन्तु -
एकवचने - बहुवचने
स: गायका: - ?
एष: सैनिक: - ?
क: गायक: - ?
सा नायिका - ?
एषा चिकित्सिका - ?
का अध्यापिका - ?
तत् युतकम् - ?
एतत् पादत्राणम् - ?
किं उरुकम् - ?
0 टिप्पणियाँ